A 419-15 Muhūrtacintāmaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 419/15
Title: Muhūrtacintāmaṇi
Dimensions: 30 x 9.3 cm x 31 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.:
Remarks:
Reel No. A 419-15 Inventory No. 44570
Title Muhūrttacintāmaṇi
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, missing, 14v–15r, 16v–17r, 20v–22r, 35v–36r,
Size 30.0 x 9.3 cm
Folios 31
Lines per Folio 7–9
Foliation figures in the middle right-hand margin of the verso.
Place of Deposit NAK
Accession No. 1/1154
Manuscript Features
MS contains the text from the middle of the first chapter 4r and available up to 17 stanza of the Yātrāprakaraṇa.
Miss foliated 39 instead of the fol. 38.
Excerpts
Beginning
-t phalaṃ nāmatulyaṃ || 30 ||
kuyogās tithivārotthās tithibhotthā bhavā rajaḥ |
hūṇavaṃga khaseṣv eva varjyās tritayajās tathā || 31(2) ||
sarvvasmin vidhupāpayuktanulavāvarddheniśāhnor ghaṭī-
tryaṃśaṃ vai kunavāṃśakaṃ grahaṇataḥ pūrvvaṃ dinānāṃ trayaṃ |
utpāta graha(3)to ’ dvyahāṃś ca śubhabhotpātaiś ca duṣṭaṃ dinaṃ
ṣaṇmāsaṃ grahabhinnabhaṃ tyaja śubhe yauddhaṃ tathotpātabhaṃ || 32 || (fol. 4r1–3)
End
pūrvāśvījyama(5)gheṃdukarṇadahanadviśeṃdracitrās tathā
śukrārau kulasaṃjñakāś ca tithyorkkedrāṣṭavedar (!) mitāḥ |
yā(6)yī syād akule jayī ca samare sthāyī ca tadvat kule
saṃdhiḥ syād ubhayoḥ kulākulagaṇe bhūmīśayor yu(7)dhyatoḥ || 17 ||
syur dharma dasrapuṣyo ragavasujalapadvīśamaitrāṇyathārthe
yāmyājāghrīṃdrakarṇād iti pi- (fol. 40v5–7)
«Sub-colophon:»
iti śrīdaivajñānantasutadaivajña viracita muhurttacintāmaṇau vivāhavadhu praveśa dvirāgamanāni || (fol. 34r6–7)
Microfilm Details
Reel No. A 419/15
Date of Filming 07-08-1972
Exposures 34
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 05-06-2006
Bibliography