A 419-15 Muhūrtacintāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 419/15
Title: Muhūrtacintāmaṇi
Dimensions: 30 x 9.3 cm x 31 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.:
Remarks:


Reel No. A 419-15 Inventory No. 44570

Title Muhūrttacintāmaṇi

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, missing, 14v–15r, 16v–17r, 20v–22r, 35v–36r,

Size 30.0 x 9.3 cm

Folios 31

Lines per Folio 7–9

Foliation figures in the middle right-hand margin of the verso.

Place of Deposit NAK

Accession No. 1/1154

Manuscript Features

MS contains the text from the middle of the first chapter 4r and available up to 17 stanza of the Yātrāprakaraṇa.

Miss foliated 39 instead of the fol. 38.

Excerpts

Beginning

-t phalaṃ nāmatulyaṃ || 30 ||

kuyogās tithivārotthās tithibhotthā bhavā rajaḥ |

hūṇavaṃga khaseṣv eva varjyās tritayajās tathā || 31(2) ||

sarvvasmin vidhupāpayuktanulavāvarddheniśāhnor ghaṭī-

tryaṃśaṃ vai kunavāṃśakaṃ grahaṇataḥ pūrvvaṃ dinānāṃ trayaṃ |

utpāta graha(3)to ’ dvyahāṃś ca śubhabhotpātaiś ca duṣṭaṃ dinaṃ

ṣaṇmāsaṃ grahabhinnabhaṃ tyaja śubhe yauddhaṃ tathotpātabhaṃ || 32 || (fol. 4r1–3)

End

pūrvāśvījyama(5)gheṃdukarṇadahanadviśeṃdracitrās tathā

śukrārau kulasaṃjñakāś ca tithyorkkedrāṣṭavedar (!) mitāḥ |

yā(6)yī syād akule jayī ca samare sthāyī ca tadvat kule

saṃdhiḥ syād ubhayoḥ kulākulagaṇe bhūmīśayor yu(7)dhyatoḥ || 17 ||

syur dharma dasrapuṣyo ragavasujalapadvīśamaitrāṇyathārthe

yāmyājāghrīṃdrakarṇād iti pi- (fol. 40v5–7)

«Sub-colophon:»

iti śrīdaivajñānantasutadaivajña viracita muhurttacintāmaṇau vivāhavadhu praveśa dvirāgamanāni || (fol. 34r6–7)

Microfilm Details

Reel No. A 419/15

Date of Filming 07-08-1972

Exposures 34

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 05-06-2006

Bibliography